Declension table of ?apanthadāyinī

Deva

FeminineSingularDualPlural
Nominativeapanthadāyinī apanthadāyinyau apanthadāyinyaḥ
Vocativeapanthadāyini apanthadāyinyau apanthadāyinyaḥ
Accusativeapanthadāyinīm apanthadāyinyau apanthadāyinīḥ
Instrumentalapanthadāyinyā apanthadāyinībhyām apanthadāyinībhiḥ
Dativeapanthadāyinyai apanthadāyinībhyām apanthadāyinībhyaḥ
Ablativeapanthadāyinyāḥ apanthadāyinībhyām apanthadāyinībhyaḥ
Genitiveapanthadāyinyāḥ apanthadāyinyoḥ apanthadāyinīnām
Locativeapanthadāyinyām apanthadāyinyoḥ apanthadāyinīṣu

Compound apanthadāyini - apanthadāyinī -

Adverb -apanthadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria