सुबन्तावली ?अपन्नदत्

Roma

पुमान्एकद्विबहु
प्रथमाअपन्नदन् अपन्नदन्तौ अपन्नदन्तः
सम्बोधनम्अपन्नदन् अपन्नदन्तौ अपन्नदन्तः
द्वितीयाअपन्नदन्तम् अपन्नदन्तौ अपन्नदतः
तृतीयाअपन्नदता अपन्नदद्भ्याम् अपन्नदद्भिः
चतुर्थीअपन्नदते अपन्नदद्भ्याम् अपन्नदद्भ्यः
पञ्चमीअपन्नदतः अपन्नदद्भ्याम् अपन्नदद्भ्यः
षष्ठीअपन्नदतः अपन्नदतोः अपन्नदताम्
सप्तमीअपन्नदति अपन्नदतोः अपन्नदत्सु

समास अपन्नदत्

अव्यय ॰अपन्नदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria