Declension table of apanīta

Deva

MasculineSingularDualPlural
Nominativeapanītaḥ apanītau apanītāḥ
Vocativeapanīta apanītau apanītāḥ
Accusativeapanītam apanītau apanītān
Instrumentalapanītena apanītābhyām apanītaiḥ apanītebhiḥ
Dativeapanītāya apanītābhyām apanītebhyaḥ
Ablativeapanītāt apanītābhyām apanītebhyaḥ
Genitiveapanītasya apanītayoḥ apanītānām
Locativeapanīte apanītayoḥ apanīteṣu

Compound apanīta -

Adverb -apanītam -apanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria