Declension table of ?apaniṣādukā

Deva

FeminineSingularDualPlural
Nominativeapaniṣādukā apaniṣāduke apaniṣādukāḥ
Vocativeapaniṣāduke apaniṣāduke apaniṣādukāḥ
Accusativeapaniṣādukām apaniṣāduke apaniṣādukāḥ
Instrumentalapaniṣādukayā apaniṣādukābhyām apaniṣādukābhiḥ
Dativeapaniṣādukāyai apaniṣādukābhyām apaniṣādukābhyaḥ
Ablativeapaniṣādukāyāḥ apaniṣādukābhyām apaniṣādukābhyaḥ
Genitiveapaniṣādukāyāḥ apaniṣādukayoḥ apaniṣādukānām
Locativeapaniṣādukāyām apaniṣādukayoḥ apaniṣādukāsu

Adverb -apaniṣādukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria