Declension table of ?apaniṣāduka

Deva

MasculineSingularDualPlural
Nominativeapaniṣādukaḥ apaniṣādukau apaniṣādukāḥ
Vocativeapaniṣāduka apaniṣādukau apaniṣādukāḥ
Accusativeapaniṣādukam apaniṣādukau apaniṣādukān
Instrumentalapaniṣādukena apaniṣādukābhyām apaniṣādukaiḥ apaniṣādukebhiḥ
Dativeapaniṣādukāya apaniṣādukābhyām apaniṣādukebhyaḥ
Ablativeapaniṣādukāt apaniṣādukābhyām apaniṣādukebhyaḥ
Genitiveapaniṣādukasya apaniṣādukayoḥ apaniṣādukānām
Locativeapaniṣāduke apaniṣādukayoḥ apaniṣādukeṣu

Compound apaniṣāduka -

Adverb -apaniṣādukam -apaniṣādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria