सुबन्तावली ?अपनत

Roma

पुमान्एकद्विबहु
प्रथमाअपनतः अपनतौ अपनताः
सम्बोधनम्अपनत अपनतौ अपनताः
द्वितीयाअपनतम् अपनतौ अपनतान्
तृतीयाअपनतेन अपनताभ्याम् अपनतैः अपनतेभिः
चतुर्थीअपनताय अपनताभ्याम् अपनतेभ्यः
पञ्चमीअपनतात् अपनताभ्याम् अपनतेभ्यः
षष्ठीअपनतस्य अपनतयोः अपनतानाम्
सप्तमीअपनते अपनतयोः अपनतेषु

समास अपनत

अव्यय ॰अपनतम् ॰अपनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria