Declension table of ?apamukhī

Deva

FeminineSingularDualPlural
Nominativeapamukhī apamukhyau apamukhyaḥ
Vocativeapamukhi apamukhyau apamukhyaḥ
Accusativeapamukhīm apamukhyau apamukhīḥ
Instrumentalapamukhyā apamukhībhyām apamukhībhiḥ
Dativeapamukhyai apamukhībhyām apamukhībhyaḥ
Ablativeapamukhyāḥ apamukhībhyām apamukhībhyaḥ
Genitiveapamukhyāḥ apamukhyoḥ apamukhīnām
Locativeapamukhyām apamukhyoḥ apamukhīṣu

Compound apamukhi - apamukhī -

Adverb -apamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria