Declension table of apamukha

Deva

NeuterSingularDualPlural
Nominativeapamukham apamukhe apamukhāni
Vocativeapamukha apamukhe apamukhāni
Accusativeapamukham apamukhe apamukhāni
Instrumentalapamukhena apamukhābhyām apamukhaiḥ
Dativeapamukhāya apamukhābhyām apamukhebhyaḥ
Ablativeapamukhāt apamukhābhyām apamukhebhyaḥ
Genitiveapamukhasya apamukhayoḥ apamukhānām
Locativeapamukhe apamukhayoḥ apamukheṣu

Compound apamukha -

Adverb -apamukham -apamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria