Declension table of apamukha

Deva

MasculineSingularDualPlural
Nominativeapamukhaḥ apamukhau apamukhāḥ
Vocativeapamukha apamukhau apamukhāḥ
Accusativeapamukham apamukhau apamukhān
Instrumentalapamukhena apamukhābhyām apamukhaiḥ apamukhebhiḥ
Dativeapamukhāya apamukhābhyām apamukhebhyaḥ
Ablativeapamukhāt apamukhābhyām apamukhebhyaḥ
Genitiveapamukhasya apamukhayoḥ apamukhānām
Locativeapamukhe apamukhayoḥ apamukheṣu

Compound apamukha -

Adverb -apamukham -apamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria