Declension table of ?apamayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeapamayiṣyantī apamayiṣyantyau apamayiṣyantyaḥ
Vocativeapamayiṣyanti apamayiṣyantyau apamayiṣyantyaḥ
Accusativeapamayiṣyantīm apamayiṣyantyau apamayiṣyantīḥ
Instrumentalapamayiṣyantyā apamayiṣyantībhyām apamayiṣyantībhiḥ
Dativeapamayiṣyantyai apamayiṣyantībhyām apamayiṣyantībhyaḥ
Ablativeapamayiṣyantyāḥ apamayiṣyantībhyām apamayiṣyantībhyaḥ
Genitiveapamayiṣyantyāḥ apamayiṣyantyoḥ apamayiṣyantīnām
Locativeapamayiṣyantyām apamayiṣyantyoḥ apamayiṣyantīṣu

Compound apamayiṣyanti - apamayiṣyantī -

Adverb -apamayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria