Declension table of ?apamayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeapamayiṣyamāṇaḥ apamayiṣyamāṇau apamayiṣyamāṇāḥ
Vocativeapamayiṣyamāṇa apamayiṣyamāṇau apamayiṣyamāṇāḥ
Accusativeapamayiṣyamāṇam apamayiṣyamāṇau apamayiṣyamāṇān
Instrumentalapamayiṣyamāṇena apamayiṣyamāṇābhyām apamayiṣyamāṇaiḥ apamayiṣyamāṇebhiḥ
Dativeapamayiṣyamāṇāya apamayiṣyamāṇābhyām apamayiṣyamāṇebhyaḥ
Ablativeapamayiṣyamāṇāt apamayiṣyamāṇābhyām apamayiṣyamāṇebhyaḥ
Genitiveapamayiṣyamāṇasya apamayiṣyamāṇayoḥ apamayiṣyamāṇānām
Locativeapamayiṣyamāṇe apamayiṣyamāṇayoḥ apamayiṣyamāṇeṣu

Compound apamayiṣyamāṇa -

Adverb -apamayiṣyamāṇam -apamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria