Declension table of ?apamarjitavyā

Deva

FeminineSingularDualPlural
Nominativeapamarjitavyā apamarjitavye apamarjitavyāḥ
Vocativeapamarjitavye apamarjitavye apamarjitavyāḥ
Accusativeapamarjitavyām apamarjitavye apamarjitavyāḥ
Instrumentalapamarjitavyayā apamarjitavyābhyām apamarjitavyābhiḥ
Dativeapamarjitavyāyai apamarjitavyābhyām apamarjitavyābhyaḥ
Ablativeapamarjitavyāyāḥ apamarjitavyābhyām apamarjitavyābhyaḥ
Genitiveapamarjitavyāyāḥ apamarjitavyayoḥ apamarjitavyānām
Locativeapamarjitavyāyām apamarjitavyayoḥ apamarjitavyāsu

Adverb -apamarjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria