Declension table of ?apamarjitavya

Deva

NeuterSingularDualPlural
Nominativeapamarjitavyam apamarjitavye apamarjitavyāni
Vocativeapamarjitavya apamarjitavye apamarjitavyāni
Accusativeapamarjitavyam apamarjitavye apamarjitavyāni
Instrumentalapamarjitavyena apamarjitavyābhyām apamarjitavyaiḥ
Dativeapamarjitavyāya apamarjitavyābhyām apamarjitavyebhyaḥ
Ablativeapamarjitavyāt apamarjitavyābhyām apamarjitavyebhyaḥ
Genitiveapamarjitavyasya apamarjitavyayoḥ apamarjitavyānām
Locativeapamarjitavye apamarjitavyayoḥ apamarjitavyeṣu

Compound apamarjitavya -

Adverb -apamarjitavyam -apamarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria