Declension table of ?apamarjiṣyat

Deva

MasculineSingularDualPlural
Nominativeapamarjiṣyan apamarjiṣyantau apamarjiṣyantaḥ
Vocativeapamarjiṣyan apamarjiṣyantau apamarjiṣyantaḥ
Accusativeapamarjiṣyantam apamarjiṣyantau apamarjiṣyataḥ
Instrumentalapamarjiṣyatā apamarjiṣyadbhyām apamarjiṣyadbhiḥ
Dativeapamarjiṣyate apamarjiṣyadbhyām apamarjiṣyadbhyaḥ
Ablativeapamarjiṣyataḥ apamarjiṣyadbhyām apamarjiṣyadbhyaḥ
Genitiveapamarjiṣyataḥ apamarjiṣyatoḥ apamarjiṣyatām
Locativeapamarjiṣyati apamarjiṣyatoḥ apamarjiṣyatsu

Compound apamarjiṣyat -

Adverb -apamarjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria