Declension table of ?apamarjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeapamarjiṣyantī apamarjiṣyantyau apamarjiṣyantyaḥ
Vocativeapamarjiṣyanti apamarjiṣyantyau apamarjiṣyantyaḥ
Accusativeapamarjiṣyantīm apamarjiṣyantyau apamarjiṣyantīḥ
Instrumentalapamarjiṣyantyā apamarjiṣyantībhyām apamarjiṣyantībhiḥ
Dativeapamarjiṣyantyai apamarjiṣyantībhyām apamarjiṣyantībhyaḥ
Ablativeapamarjiṣyantyāḥ apamarjiṣyantībhyām apamarjiṣyantībhyaḥ
Genitiveapamarjiṣyantyāḥ apamarjiṣyantyoḥ apamarjiṣyantīnām
Locativeapamarjiṣyantyām apamarjiṣyantyoḥ apamarjiṣyantīṣu

Compound apamarjiṣyanti - apamarjiṣyantī -

Adverb -apamarjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria