सुबन्तावली ?अपमर्जिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपमर्जिष्यमाणम् अपमर्जिष्यमाणे अपमर्जिष्यमाणानि
सम्बोधनम्अपमर्जिष्यमाण अपमर्जिष्यमाणे अपमर्जिष्यमाणानि
द्वितीयाअपमर्जिष्यमाणम् अपमर्जिष्यमाणे अपमर्जिष्यमाणानि
तृतीयाअपमर्जिष्यमाणेन अपमर्जिष्यमाणाभ्याम् अपमर्जिष्यमाणैः
चतुर्थीअपमर्जिष्यमाणाय अपमर्जिष्यमाणाभ्याम् अपमर्जिष्यमाणेभ्यः
पञ्चमीअपमर्जिष्यमाणात् अपमर्जिष्यमाणाभ्याम् अपमर्जिष्यमाणेभ्यः
षष्ठीअपमर्जिष्यमाणस्य अपमर्जिष्यमाणयोः अपमर्जिष्यमाणानाम्
सप्तमीअपमर्जिष्यमाणे अपमर्जिष्यमाणयोः अपमर्जिष्यमाणेषु

समास अपमर्जिष्यमाण

अव्यय ॰अपमर्जिष्यमाणम् ॰अपमर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria