Declension table of ?apamarjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeapamarjiṣyamāṇaḥ apamarjiṣyamāṇau apamarjiṣyamāṇāḥ
Vocativeapamarjiṣyamāṇa apamarjiṣyamāṇau apamarjiṣyamāṇāḥ
Accusativeapamarjiṣyamāṇam apamarjiṣyamāṇau apamarjiṣyamāṇān
Instrumentalapamarjiṣyamāṇena apamarjiṣyamāṇābhyām apamarjiṣyamāṇaiḥ apamarjiṣyamāṇebhiḥ
Dativeapamarjiṣyamāṇāya apamarjiṣyamāṇābhyām apamarjiṣyamāṇebhyaḥ
Ablativeapamarjiṣyamāṇāt apamarjiṣyamāṇābhyām apamarjiṣyamāṇebhyaḥ
Genitiveapamarjiṣyamāṇasya apamarjiṣyamāṇayoḥ apamarjiṣyamāṇānām
Locativeapamarjiṣyamāṇe apamarjiṣyamāṇayoḥ apamarjiṣyamāṇeṣu

Compound apamarjiṣyamāṇa -

Adverb -apamarjiṣyamāṇam -apamarjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria