सुबन्तावली ?अपमद

Roma

पुमान्एकद्विबहु
प्रथमाअपमदः अपमदौ अपमदाः
सम्बोधनम्अपमद अपमदौ अपमदाः
द्वितीयाअपमदम् अपमदौ अपमदान्
तृतीयाअपमदेन अपमदाभ्याम् अपमदैः अपमदेभिः
चतुर्थीअपमदाय अपमदाभ्याम् अपमदेभ्यः
पञ्चमीअपमदात् अपमदाभ्याम् अपमदेभ्यः
षष्ठीअपमदस्य अपमदयोः अपमदानाम्
सप्तमीअपमदे अपमदयोः अपमदेषु

समास अपमद

अव्यय ॰अपमदम् ॰अपमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria