Declension table of ?apamānitā

Deva

FeminineSingularDualPlural
Nominativeapamānitā apamānite apamānitāḥ
Vocativeapamānite apamānite apamānitāḥ
Accusativeapamānitām apamānite apamānitāḥ
Instrumentalapamānitayā apamānitābhyām apamānitābhiḥ
Dativeapamānitāyai apamānitābhyām apamānitābhyaḥ
Ablativeapamānitāyāḥ apamānitābhyām apamānitābhyaḥ
Genitiveapamānitāyāḥ apamānitayoḥ apamānitānām
Locativeapamānitāyām apamānitayoḥ apamānitāsu

Adverb -apamānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria