Declension table of ?apamṛktavatī

Deva

FeminineSingularDualPlural
Nominativeapamṛktavatī apamṛktavatyau apamṛktavatyaḥ
Vocativeapamṛktavati apamṛktavatyau apamṛktavatyaḥ
Accusativeapamṛktavatīm apamṛktavatyau apamṛktavatīḥ
Instrumentalapamṛktavatyā apamṛktavatībhyām apamṛktavatībhiḥ
Dativeapamṛktavatyai apamṛktavatībhyām apamṛktavatībhyaḥ
Ablativeapamṛktavatyāḥ apamṛktavatībhyām apamṛktavatībhyaḥ
Genitiveapamṛktavatyāḥ apamṛktavatyoḥ apamṛktavatīnām
Locativeapamṛktavatyām apamṛktavatyoḥ apamṛktavatīṣu

Compound apamṛktavati - apamṛktavatī -

Adverb -apamṛktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria