Declension table of ?apamṛktavat

Deva

MasculineSingularDualPlural
Nominativeapamṛktavān apamṛktavantau apamṛktavantaḥ
Vocativeapamṛktavan apamṛktavantau apamṛktavantaḥ
Accusativeapamṛktavantam apamṛktavantau apamṛktavataḥ
Instrumentalapamṛktavatā apamṛktavadbhyām apamṛktavadbhiḥ
Dativeapamṛktavate apamṛktavadbhyām apamṛktavadbhyaḥ
Ablativeapamṛktavataḥ apamṛktavadbhyām apamṛktavadbhyaḥ
Genitiveapamṛktavataḥ apamṛktavatoḥ apamṛktavatām
Locativeapamṛktavati apamṛktavatoḥ apamṛktavatsu

Compound apamṛktavat -

Adverb -apamṛktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria