Declension table of ?apamṛkta

Deva

NeuterSingularDualPlural
Nominativeapamṛktam apamṛkte apamṛktāni
Vocativeapamṛkta apamṛkte apamṛktāni
Accusativeapamṛktam apamṛkte apamṛktāni
Instrumentalapamṛktena apamṛktābhyām apamṛktaiḥ
Dativeapamṛktāya apamṛktābhyām apamṛktebhyaḥ
Ablativeapamṛktāt apamṛktābhyām apamṛktebhyaḥ
Genitiveapamṛktasya apamṛktayoḥ apamṛktānām
Locativeapamṛkte apamṛktayoḥ apamṛkteṣu

Compound apamṛkta -

Adverb -apamṛktam -apamṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria