Declension table of ?apamṛkta

Deva

MasculineSingularDualPlural
Nominativeapamṛktaḥ apamṛktau apamṛktāḥ
Vocativeapamṛkta apamṛktau apamṛktāḥ
Accusativeapamṛktam apamṛktau apamṛktān
Instrumentalapamṛktena apamṛktābhyām apamṛktaiḥ apamṛktebhiḥ
Dativeapamṛktāya apamṛktābhyām apamṛktebhyaḥ
Ablativeapamṛktāt apamṛktābhyām apamṛktebhyaḥ
Genitiveapamṛktasya apamṛktayoḥ apamṛktānām
Locativeapamṛkte apamṛktayoḥ apamṛkteṣu

Compound apamṛkta -

Adverb -apamṛktam -apamṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria