Declension table of ?apamṛjyamānā

Deva

FeminineSingularDualPlural
Nominativeapamṛjyamānā apamṛjyamāne apamṛjyamānāḥ
Vocativeapamṛjyamāne apamṛjyamāne apamṛjyamānāḥ
Accusativeapamṛjyamānām apamṛjyamāne apamṛjyamānāḥ
Instrumentalapamṛjyamānayā apamṛjyamānābhyām apamṛjyamānābhiḥ
Dativeapamṛjyamānāyai apamṛjyamānābhyām apamṛjyamānābhyaḥ
Ablativeapamṛjyamānāyāḥ apamṛjyamānābhyām apamṛjyamānābhyaḥ
Genitiveapamṛjyamānāyāḥ apamṛjyamānayoḥ apamṛjyamānānām
Locativeapamṛjyamānāyām apamṛjyamānayoḥ apamṛjyamānāsu

Adverb -apamṛjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria