Declension table of ?apamṛjyamāna

Deva

MasculineSingularDualPlural
Nominativeapamṛjyamānaḥ apamṛjyamānau apamṛjyamānāḥ
Vocativeapamṛjyamāna apamṛjyamānau apamṛjyamānāḥ
Accusativeapamṛjyamānam apamṛjyamānau apamṛjyamānān
Instrumentalapamṛjyamānena apamṛjyamānābhyām apamṛjyamānaiḥ apamṛjyamānebhiḥ
Dativeapamṛjyamānāya apamṛjyamānābhyām apamṛjyamānebhyaḥ
Ablativeapamṛjyamānāt apamṛjyamānābhyām apamṛjyamānebhyaḥ
Genitiveapamṛjyamānasya apamṛjyamānayoḥ apamṛjyamānānām
Locativeapamṛjyamāne apamṛjyamānayoḥ apamṛjyamāneṣu

Compound apamṛjyamāna -

Adverb -apamṛjyamānam -apamṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria