Declension table of ?apamṛjāna

Deva

NeuterSingularDualPlural
Nominativeapamṛjānam apamṛjāne apamṛjānāni
Vocativeapamṛjāna apamṛjāne apamṛjānāni
Accusativeapamṛjānam apamṛjāne apamṛjānāni
Instrumentalapamṛjānena apamṛjānābhyām apamṛjānaiḥ
Dativeapamṛjānāya apamṛjānābhyām apamṛjānebhyaḥ
Ablativeapamṛjānāt apamṛjānābhyām apamṛjānebhyaḥ
Genitiveapamṛjānasya apamṛjānayoḥ apamṛjānānām
Locativeapamṛjāne apamṛjānayoḥ apamṛjāneṣu

Compound apamṛjāna -

Adverb -apamṛjānam -apamṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria