Declension table of ?apamṛjāna

Deva

MasculineSingularDualPlural
Nominativeapamṛjānaḥ apamṛjānau apamṛjānāḥ
Vocativeapamṛjāna apamṛjānau apamṛjānāḥ
Accusativeapamṛjānam apamṛjānau apamṛjānān
Instrumentalapamṛjānena apamṛjānābhyām apamṛjānaiḥ apamṛjānebhiḥ
Dativeapamṛjānāya apamṛjānābhyām apamṛjānebhyaḥ
Ablativeapamṛjānāt apamṛjānābhyām apamṛjānebhyaḥ
Genitiveapamṛjānasya apamṛjānayoḥ apamṛjānānām
Locativeapamṛjāne apamṛjānayoḥ apamṛjāneṣu

Compound apamṛjāna -

Adverb -apamṛjānam -apamṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria