Declension table of ?apamṛgya

Deva

NeuterSingularDualPlural
Nominativeapamṛgyam apamṛgye apamṛgyāṇi
Vocativeapamṛgya apamṛgye apamṛgyāṇi
Accusativeapamṛgyam apamṛgye apamṛgyāṇi
Instrumentalapamṛgyeṇa apamṛgyābhyām apamṛgyaiḥ
Dativeapamṛgyāya apamṛgyābhyām apamṛgyebhyaḥ
Ablativeapamṛgyāt apamṛgyābhyām apamṛgyebhyaḥ
Genitiveapamṛgyasya apamṛgyayoḥ apamṛgyāṇām
Locativeapamṛgye apamṛgyayoḥ apamṛgyeṣu

Compound apamṛgya -

Adverb -apamṛgyam -apamṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria