Declension table of ?apamṛgya

Deva

MasculineSingularDualPlural
Nominativeapamṛgyaḥ apamṛgyau apamṛgyāḥ
Vocativeapamṛgya apamṛgyau apamṛgyāḥ
Accusativeapamṛgyam apamṛgyau apamṛgyān
Instrumentalapamṛgyeṇa apamṛgyābhyām apamṛgyaiḥ apamṛgyebhiḥ
Dativeapamṛgyāya apamṛgyābhyām apamṛgyebhyaḥ
Ablativeapamṛgyāt apamṛgyābhyām apamṛgyebhyaḥ
Genitiveapamṛgyasya apamṛgyayoḥ apamṛgyāṇām
Locativeapamṛgye apamṛgyayoḥ apamṛgyeṣu

Compound apamṛgya -

Adverb -apamṛgyam -apamṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria