Declension table of ?apamṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeapamṛṣṭam apamṛṣṭe apamṛṣṭāni
Vocativeapamṛṣṭa apamṛṣṭe apamṛṣṭāni
Accusativeapamṛṣṭam apamṛṣṭe apamṛṣṭāni
Instrumentalapamṛṣṭena apamṛṣṭābhyām apamṛṣṭaiḥ
Dativeapamṛṣṭāya apamṛṣṭābhyām apamṛṣṭebhyaḥ
Ablativeapamṛṣṭāt apamṛṣṭābhyām apamṛṣṭebhyaḥ
Genitiveapamṛṣṭasya apamṛṣṭayoḥ apamṛṣṭānām
Locativeapamṛṣṭe apamṛṣṭayoḥ apamṛṣṭeṣu

Compound apamṛṣṭa -

Adverb -apamṛṣṭam -apamṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria