सुबन्तावली ?अपलिता

Roma

स्त्रीएकद्विबहु
प्रथमाअपलिता अपलिते अपलिताः
सम्बोधनम्अपलिते अपलिते अपलिताः
द्वितीयाअपलिताम् अपलिते अपलिताः
तृतीयाअपलितया अपलिताभ्याम् अपलिताभिः
चतुर्थीअपलितायै अपलिताभ्याम् अपलिताभ्यः
पञ्चमीअपलितायाः अपलिताभ्याम् अपलिताभ्यः
षष्ठीअपलितायाः अपलितयोः अपलितानाम्
सप्तमीअपलितायाम् अपलितयोः अपलितासु

अव्यय ॰अपलितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria