सुबन्तावली ?अपलपित

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपलपितम् अपलपिते अपलपितानि
सम्बोधनम्अपलपित अपलपिते अपलपितानि
द्वितीयाअपलपितम् अपलपिते अपलपितानि
तृतीयाअपलपितेन अपलपिताभ्याम् अपलपितैः
चतुर्थीअपलपिताय अपलपिताभ्याम् अपलपितेभ्यः
पञ्चमीअपलपितात् अपलपिताभ्याम् अपलपितेभ्यः
षष्ठीअपलपितस्य अपलपितयोः अपलपितानाम्
सप्तमीअपलपिते अपलपितयोः अपलपितेषु

समास अपलपित

अव्यय ॰अपलपितम् ॰अपलपितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria