Declension table of ?apalāṣukā

Deva

FeminineSingularDualPlural
Nominativeapalāṣukā apalāṣuke apalāṣukāḥ
Vocativeapalāṣuke apalāṣuke apalāṣukāḥ
Accusativeapalāṣukām apalāṣuke apalāṣukāḥ
Instrumentalapalāṣukayā apalāṣukābhyām apalāṣukābhiḥ
Dativeapalāṣukāyai apalāṣukābhyām apalāṣukābhyaḥ
Ablativeapalāṣukāyāḥ apalāṣukābhyām apalāṣukābhyaḥ
Genitiveapalāṣukāyāḥ apalāṣukayoḥ apalāṣukāṇām
Locativeapalāṣukāyām apalāṣukayoḥ apalāṣukāsu

Adverb -apalāṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria