Declension table of ?apalāṣin

Deva

NeuterSingularDualPlural
Nominativeapalāṣi apalāṣiṇī apalāṣīṇi
Vocativeapalāṣin apalāṣi apalāṣiṇī apalāṣīṇi
Accusativeapalāṣi apalāṣiṇī apalāṣīṇi
Instrumentalapalāṣiṇā apalāṣibhyām apalāṣibhiḥ
Dativeapalāṣiṇe apalāṣibhyām apalāṣibhyaḥ
Ablativeapalāṣiṇaḥ apalāṣibhyām apalāṣibhyaḥ
Genitiveapalāṣiṇaḥ apalāṣiṇoḥ apalāṣiṇām
Locativeapalāṣiṇi apalāṣiṇoḥ apalāṣiṣu

Compound apalāṣi -

Adverb -apalāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria