Declension table of ?apakrāntamedhā

Deva

FeminineSingularDualPlural
Nominativeapakrāntamedhā apakrāntamedhe apakrāntamedhāḥ
Vocativeapakrāntamedhe apakrāntamedhe apakrāntamedhāḥ
Accusativeapakrāntamedhām apakrāntamedhe apakrāntamedhāḥ
Instrumentalapakrāntamedhayā apakrāntamedhābhyām apakrāntamedhābhiḥ
Dativeapakrāntamedhāyai apakrāntamedhābhyām apakrāntamedhābhyaḥ
Ablativeapakrāntamedhāyāḥ apakrāntamedhābhyām apakrāntamedhābhyaḥ
Genitiveapakrāntamedhāyāḥ apakrāntamedhayoḥ apakrāntamedhānām
Locativeapakrāntamedhāyām apakrāntamedhayoḥ apakrāntamedhāsu

Adverb -apakrāntamedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria