सुबन्तावली ?अपकर्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअपकर्षिष्यन् अपकर्षिष्यन्तौ अपकर्षिष्यन्तः
सम्बोधनम्अपकर्षिष्यन् अपकर्षिष्यन्तौ अपकर्षिष्यन्तः
द्वितीयाअपकर्षिष्यन्तम् अपकर्षिष्यन्तौ अपकर्षिष्यतः
तृतीयाअपकर्षिष्यता अपकर्षिष्यद्भ्याम् अपकर्षिष्यद्भिः
चतुर्थीअपकर्षिष्यते अपकर्षिष्यद्भ्याम् अपकर्षिष्यद्भ्यः
पञ्चमीअपकर्षिष्यतः अपकर्षिष्यद्भ्याम् अपकर्षिष्यद्भ्यः
षष्ठीअपकर्षिष्यतः अपकर्षिष्यतोः अपकर्षिष्यताम्
सप्तमीअपकर्षिष्यति अपकर्षिष्यतोः अपकर्षिष्यत्सु

समास अपकर्षिष्यत्

अव्यय ॰अपकर्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria