सुबन्तावली ?अपकर्षसम

Roma

पुमान्एकद्विबहु
प्रथमाअपकर्षसमः अपकर्षसमौ अपकर्षसमाः
सम्बोधनम्अपकर्षसम अपकर्षसमौ अपकर्षसमाः
द्वितीयाअपकर्षसमम् अपकर्षसमौ अपकर्षसमान्
तृतीयाअपकर्षसमेन अपकर्षसमाभ्याम् अपकर्षसमैः अपकर्षसमेभिः
चतुर्थीअपकर्षसमाय अपकर्षसमाभ्याम् अपकर्षसमेभ्यः
पञ्चमीअपकर्षसमात् अपकर्षसमाभ्याम् अपकर्षसमेभ्यः
षष्ठीअपकर्षसमस्य अपकर्षसमयोः अपकर्षसमानाम्
सप्तमीअपकर्षसमे अपकर्षसमयोः अपकर्षसमेषु

समास अपकर्षसम

अव्यय ॰अपकर्षसमम् ॰अपकर्षसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria