Declension table of ?apakāriṇī

Deva

FeminineSingularDualPlural
Nominativeapakāriṇī apakāriṇyau apakāriṇyaḥ
Vocativeapakāriṇi apakāriṇyau apakāriṇyaḥ
Accusativeapakāriṇīm apakāriṇyau apakāriṇīḥ
Instrumentalapakāriṇyā apakāriṇībhyām apakāriṇībhiḥ
Dativeapakāriṇyai apakāriṇībhyām apakāriṇībhyaḥ
Ablativeapakāriṇyāḥ apakāriṇībhyām apakāriṇībhyaḥ
Genitiveapakāriṇyāḥ apakāriṇyoḥ apakāriṇīnām
Locativeapakāriṇyām apakāriṇyoḥ apakāriṇīṣu

Compound apakāriṇi - apakāriṇī -

Adverb -apakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria