सुबन्तावली ?अपकषाय

Roma

पुमान्एकद्विबहु
प्रथमाअपकषायः अपकषायौ अपकषायाः
सम्बोधनम्अपकषाय अपकषायौ अपकषायाः
द्वितीयाअपकषायम् अपकषायौ अपकषायान्
तृतीयाअपकषायेण अपकषायाभ्याम् अपकषायैः अपकषायेभिः
चतुर्थीअपकषायाय अपकषायाभ्याम् अपकषायेभ्यः
पञ्चमीअपकषायात् अपकषायाभ्याम् अपकषायेभ्यः
षष्ठीअपकषायस्य अपकषाययोः अपकषायाणाम्
सप्तमीअपकषाये अपकषाययोः अपकषायेषु

समास अपकषाय

अव्यय ॰अपकषायम् ॰अपकषायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria