Declension table of ?apakṣipta

Deva

MasculineSingularDualPlural
Nominativeapakṣiptaḥ apakṣiptau apakṣiptāḥ
Vocativeapakṣipta apakṣiptau apakṣiptāḥ
Accusativeapakṣiptam apakṣiptau apakṣiptān
Instrumentalapakṣiptena apakṣiptābhyām apakṣiptaiḥ apakṣiptebhiḥ
Dativeapakṣiptāya apakṣiptābhyām apakṣiptebhyaḥ
Ablativeapakṣiptāt apakṣiptābhyām apakṣiptebhyaḥ
Genitiveapakṣiptasya apakṣiptayoḥ apakṣiptānām
Locativeapakṣipte apakṣiptayoḥ apakṣipteṣu

Compound apakṣipta -

Adverb -apakṣiptam -apakṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria