Declension table of ?apakṣepaṇa

Deva

NeuterSingularDualPlural
Nominativeapakṣepaṇam apakṣepaṇe apakṣepaṇāni
Vocativeapakṣepaṇa apakṣepaṇe apakṣepaṇāni
Accusativeapakṣepaṇam apakṣepaṇe apakṣepaṇāni
Instrumentalapakṣepaṇena apakṣepaṇābhyām apakṣepaṇaiḥ
Dativeapakṣepaṇāya apakṣepaṇābhyām apakṣepaṇebhyaḥ
Ablativeapakṣepaṇāt apakṣepaṇābhyām apakṣepaṇebhyaḥ
Genitiveapakṣepaṇasya apakṣepaṇayoḥ apakṣepaṇānām
Locativeapakṣepaṇe apakṣepaṇayoḥ apakṣepaṇeṣu

Compound apakṣepaṇa -

Adverb -apakṣepaṇam -apakṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria