Declension table of ?apakṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeapakṛṣṭā apakṛṣṭe apakṛṣṭāḥ
Vocativeapakṛṣṭe apakṛṣṭe apakṛṣṭāḥ
Accusativeapakṛṣṭām apakṛṣṭe apakṛṣṭāḥ
Instrumentalapakṛṣṭayā apakṛṣṭābhyām apakṛṣṭābhiḥ
Dativeapakṛṣṭāyai apakṛṣṭābhyām apakṛṣṭābhyaḥ
Ablativeapakṛṣṭāyāḥ apakṛṣṭābhyām apakṛṣṭābhyaḥ
Genitiveapakṛṣṭāyāḥ apakṛṣṭayoḥ apakṛṣṭānām
Locativeapakṛṣṭāyām apakṛṣṭayoḥ apakṛṣṭāsu

Adverb -apakṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria