सुबन्तावली ?अपजात

Roma

पुमान्एकद्विबहु
प्रथमाअपजातः अपजातौ अपजाताः
सम्बोधनम्अपजात अपजातौ अपजाताः
द्वितीयाअपजातम् अपजातौ अपजातान्
तृतीयाअपजातेन अपजाताभ्याम् अपजातैः अपजातेभिः
चतुर्थीअपजाताय अपजाताभ्याम् अपजातेभ्यः
पञ्चमीअपजातात् अपजाताभ्याम् अपजातेभ्यः
षष्ठीअपजातस्य अपजातयोः अपजातानाम्
सप्तमीअपजाते अपजातयोः अपजातेषु

समास अपजात

अव्यय ॰अपजातम् ॰अपजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria