सुबन्तावली ?अपह्वर

Roma

पुमान्एकद्विबहु
प्रथमाअपह्वरः अपह्वरौ अपह्वराः
सम्बोधनम्अपह्वर अपह्वरौ अपह्वराः
द्वितीयाअपह्वरम् अपह्वरौ अपह्वरान्
तृतीयाअपह्वरेण अपह्वराभ्याम् अपह्वरैः अपह्वरेभिः
चतुर्थीअपह्वराय अपह्वराभ्याम् अपह्वरेभ्यः
पञ्चमीअपह्वरात् अपह्वराभ्याम् अपह्वरेभ्यः
षष्ठीअपह्वरस्य अपह्वरयोः अपह्वराणाम्
सप्तमीअपह्वरे अपह्वरयोः अपह्वरेषु

समास अपह्वर

अव्यय ॰अपह्वरम् ॰अपह्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria