Declension table of ?apahitā

Deva

FeminineSingularDualPlural
Nominativeapahitā apahite apahitāḥ
Vocativeapahite apahite apahitāḥ
Accusativeapahitām apahite apahitāḥ
Instrumentalapahitayā apahitābhyām apahitābhiḥ
Dativeapahitāyai apahitābhyām apahitābhyaḥ
Ablativeapahitāyāḥ apahitābhyām apahitābhyaḥ
Genitiveapahitāyāḥ apahitayoḥ apahitānām
Locativeapahitāyām apahitayoḥ apahitāsu

Adverb -apahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria