Declension table of ?apahastyamāna

Deva

NeuterSingularDualPlural
Nominativeapahastyamānam apahastyamāne apahastyamānāni
Vocativeapahastyamāna apahastyamāne apahastyamānāni
Accusativeapahastyamānam apahastyamāne apahastyamānāni
Instrumentalapahastyamānena apahastyamānābhyām apahastyamānaiḥ
Dativeapahastyamānāya apahastyamānābhyām apahastyamānebhyaḥ
Ablativeapahastyamānāt apahastyamānābhyām apahastyamānebhyaḥ
Genitiveapahastyamānasya apahastyamānayoḥ apahastyamānānām
Locativeapahastyamāne apahastyamānayoḥ apahastyamāneṣu

Compound apahastyamāna -

Adverb -apahastyamānam -apahastyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria