Declension table of ?apahastyamāna

Deva

MasculineSingularDualPlural
Nominativeapahastyamānaḥ apahastyamānau apahastyamānāḥ
Vocativeapahastyamāna apahastyamānau apahastyamānāḥ
Accusativeapahastyamānam apahastyamānau apahastyamānān
Instrumentalapahastyamānena apahastyamānābhyām apahastyamānaiḥ apahastyamānebhiḥ
Dativeapahastyamānāya apahastyamānābhyām apahastyamānebhyaḥ
Ablativeapahastyamānāt apahastyamānābhyām apahastyamānebhyaḥ
Genitiveapahastyamānasya apahastyamānayoḥ apahastyamānānām
Locativeapahastyamāne apahastyamānayoḥ apahastyamāneṣu

Compound apahastyamāna -

Adverb -apahastyamānam -apahastyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria