Declension table of ?apahastitavatī

Deva

FeminineSingularDualPlural
Nominativeapahastitavatī apahastitavatyau apahastitavatyaḥ
Vocativeapahastitavati apahastitavatyau apahastitavatyaḥ
Accusativeapahastitavatīm apahastitavatyau apahastitavatīḥ
Instrumentalapahastitavatyā apahastitavatībhyām apahastitavatībhiḥ
Dativeapahastitavatyai apahastitavatībhyām apahastitavatībhyaḥ
Ablativeapahastitavatyāḥ apahastitavatībhyām apahastitavatībhyaḥ
Genitiveapahastitavatyāḥ apahastitavatyoḥ apahastitavatīnām
Locativeapahastitavatyām apahastitavatyoḥ apahastitavatīṣu

Compound apahastitavati - apahastitavatī -

Adverb -apahastitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria