Declension table of apahastitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apahastitavatī | apahastitavatyau | apahastitavatyaḥ |
Vocative | apahastitavati | apahastitavatyau | apahastitavatyaḥ |
Accusative | apahastitavatīm | apahastitavatyau | apahastitavatīḥ |
Instrumental | apahastitavatyā | apahastitavatībhyām | apahastitavatībhiḥ |
Dative | apahastitavatyai | apahastitavatībhyām | apahastitavatībhyaḥ |
Ablative | apahastitavatyāḥ | apahastitavatībhyām | apahastitavatībhyaḥ |
Genitive | apahastitavatyāḥ | apahastitavatyoḥ | apahastitavatīnām |
Locative | apahastitavatyām | apahastitavatyoḥ | apahastitavatīṣu |