Declension table of ?apahastitavat

Deva

NeuterSingularDualPlural
Nominativeapahastitavat apahastitavantī apahastitavatī apahastitavanti
Vocativeapahastitavat apahastitavantī apahastitavatī apahastitavanti
Accusativeapahastitavat apahastitavantī apahastitavatī apahastitavanti
Instrumentalapahastitavatā apahastitavadbhyām apahastitavadbhiḥ
Dativeapahastitavate apahastitavadbhyām apahastitavadbhyaḥ
Ablativeapahastitavataḥ apahastitavadbhyām apahastitavadbhyaḥ
Genitiveapahastitavataḥ apahastitavatoḥ apahastitavatām
Locativeapahastitavati apahastitavatoḥ apahastitavatsu

Adverb -apahastitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria