Declension table of apahastitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apahastitavat | apahastitavantī apahastitavatī | apahastitavanti |
Vocative | apahastitavat | apahastitavantī apahastitavatī | apahastitavanti |
Accusative | apahastitavat | apahastitavantī apahastitavatī | apahastitavanti |
Instrumental | apahastitavatā | apahastitavadbhyām | apahastitavadbhiḥ |
Dative | apahastitavate | apahastitavadbhyām | apahastitavadbhyaḥ |
Ablative | apahastitavataḥ | apahastitavadbhyām | apahastitavadbhyaḥ |
Genitive | apahastitavataḥ | apahastitavatoḥ | apahastitavatām |
Locative | apahastitavati | apahastitavatoḥ | apahastitavatsu |